Declension table of ?anucchaviṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeanucchaviṣyamāṇam anucchaviṣyamāṇe anucchaviṣyamāṇāni
Vocativeanucchaviṣyamāṇa anucchaviṣyamāṇe anucchaviṣyamāṇāni
Accusativeanucchaviṣyamāṇam anucchaviṣyamāṇe anucchaviṣyamāṇāni
Instrumentalanucchaviṣyamāṇena anucchaviṣyamāṇābhyām anucchaviṣyamāṇaiḥ
Dativeanucchaviṣyamāṇāya anucchaviṣyamāṇābhyām anucchaviṣyamāṇebhyaḥ
Ablativeanucchaviṣyamāṇāt anucchaviṣyamāṇābhyām anucchaviṣyamāṇebhyaḥ
Genitiveanucchaviṣyamāṇasya anucchaviṣyamāṇayoḥ anucchaviṣyamāṇānām
Locativeanucchaviṣyamāṇe anucchaviṣyamāṇayoḥ anucchaviṣyamāṇeṣu

Compound anucchaviṣyamāṇa -

Adverb -anucchaviṣyamāṇam -anucchaviṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria