Declension table of ?anucchaviṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeanucchaviṣyamāṇaḥ anucchaviṣyamāṇau anucchaviṣyamāṇāḥ
Vocativeanucchaviṣyamāṇa anucchaviṣyamāṇau anucchaviṣyamāṇāḥ
Accusativeanucchaviṣyamāṇam anucchaviṣyamāṇau anucchaviṣyamāṇān
Instrumentalanucchaviṣyamāṇena anucchaviṣyamāṇābhyām anucchaviṣyamāṇaiḥ anucchaviṣyamāṇebhiḥ
Dativeanucchaviṣyamāṇāya anucchaviṣyamāṇābhyām anucchaviṣyamāṇebhyaḥ
Ablativeanucchaviṣyamāṇāt anucchaviṣyamāṇābhyām anucchaviṣyamāṇebhyaḥ
Genitiveanucchaviṣyamāṇasya anucchaviṣyamāṇayoḥ anucchaviṣyamāṇānām
Locativeanucchaviṣyamāṇe anucchaviṣyamāṇayoḥ anucchaviṣyamāṇeṣu

Compound anucchaviṣyamāṇa -

Adverb -anucchaviṣyamāṇam -anucchaviṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria