Declension table of ?anucchavanīyā

Deva

FeminineSingularDualPlural
Nominativeanucchavanīyā anucchavanīye anucchavanīyāḥ
Vocativeanucchavanīye anucchavanīye anucchavanīyāḥ
Accusativeanucchavanīyām anucchavanīye anucchavanīyāḥ
Instrumentalanucchavanīyayā anucchavanīyābhyām anucchavanīyābhiḥ
Dativeanucchavanīyāyai anucchavanīyābhyām anucchavanīyābhyaḥ
Ablativeanucchavanīyāyāḥ anucchavanīyābhyām anucchavanīyābhyaḥ
Genitiveanucchavanīyāyāḥ anucchavanīyayoḥ anucchavanīyānām
Locativeanucchavanīyāyām anucchavanīyayoḥ anucchavanīyāsu

Adverb -anucchavanīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria