Declension table of ?anucchavanīya

Deva

MasculineSingularDualPlural
Nominativeanucchavanīyaḥ anucchavanīyau anucchavanīyāḥ
Vocativeanucchavanīya anucchavanīyau anucchavanīyāḥ
Accusativeanucchavanīyam anucchavanīyau anucchavanīyān
Instrumentalanucchavanīyena anucchavanīyābhyām anucchavanīyaiḥ anucchavanīyebhiḥ
Dativeanucchavanīyāya anucchavanīyābhyām anucchavanīyebhyaḥ
Ablativeanucchavanīyāt anucchavanīyābhyām anucchavanīyebhyaḥ
Genitiveanucchavanīyasya anucchavanīyayoḥ anucchavanīyānām
Locativeanucchavanīye anucchavanīyayoḥ anucchavanīyeṣu

Compound anucchavanīya -

Adverb -anucchavanīyam -anucchavanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria