सुबन्तावली ?अनिवेदितविज्ञात

Roma

पुमान्एकद्विबहु
प्रथमाअनिवेदितविज्ञातः अनिवेदितविज्ञातौ अनिवेदितविज्ञाताः
सम्बोधनम्अनिवेदितविज्ञात अनिवेदितविज्ञातौ अनिवेदितविज्ञाताः
द्वितीयाअनिवेदितविज्ञातम् अनिवेदितविज्ञातौ अनिवेदितविज्ञातान्
तृतीयाअनिवेदितविज्ञातेन अनिवेदितविज्ञाताभ्याम् अनिवेदितविज्ञातैः अनिवेदितविज्ञातेभिः
चतुर्थीअनिवेदितविज्ञाताय अनिवेदितविज्ञाताभ्याम् अनिवेदितविज्ञातेभ्यः
पञ्चमीअनिवेदितविज्ञातात् अनिवेदितविज्ञाताभ्याम् अनिवेदितविज्ञातेभ्यः
षष्ठीअनिवेदितविज्ञातस्य अनिवेदितविज्ञातयोः अनिवेदितविज्ञातानाम्
सप्तमीअनिवेदितविज्ञाते अनिवेदितविज्ञातयोः अनिवेदितविज्ञातेषु

समास अनिवेदितविज्ञात

अव्यय ॰अनिवेदितविज्ञातम् ॰अनिवेदितविज्ञातात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria