सुबन्तावली ?अनित्यसमप्रकरण

Roma

नपुंसकम्एकद्विबहु
प्रथमाअनित्यसमप्रकरणम् अनित्यसमप्रकरणे अनित्यसमप्रकरणानि
सम्बोधनम्अनित्यसमप्रकरण अनित्यसमप्रकरणे अनित्यसमप्रकरणानि
द्वितीयाअनित्यसमप्रकरणम् अनित्यसमप्रकरणे अनित्यसमप्रकरणानि
तृतीयाअनित्यसमप्रकरणेन अनित्यसमप्रकरणाभ्याम् अनित्यसमप्रकरणैः
चतुर्थीअनित्यसमप्रकरणाय अनित्यसमप्रकरणाभ्याम् अनित्यसमप्रकरणेभ्यः
पञ्चमीअनित्यसमप्रकरणात् अनित्यसमप्रकरणाभ्याम् अनित्यसमप्रकरणेभ्यः
षष्ठीअनित्यसमप्रकरणस्य अनित्यसमप्रकरणयोः अनित्यसमप्रकरणानाम्
सप्तमीअनित्यसमप्रकरणे अनित्यसमप्रकरणयोः अनित्यसमप्रकरणेषु

समास अनित्यसमप्रकरण

अव्यय ॰अनित्यसमप्रकरणम् ॰अनित्यसमप्रकरणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria