सुबन्तावली ?अनिष्टशङ्का

Roma

स्त्रीएकद्विबहु
प्रथमाअनिष्टशङ्का अनिष्टशङ्के अनिष्टशङ्काः
सम्बोधनम्अनिष्टशङ्के अनिष्टशङ्के अनिष्टशङ्काः
द्वितीयाअनिष्टशङ्काम् अनिष्टशङ्के अनिष्टशङ्काः
तृतीयाअनिष्टशङ्कया अनिष्टशङ्काभ्याम् अनिष्टशङ्काभिः
चतुर्थीअनिष्टशङ्कायै अनिष्टशङ्काभ्याम् अनिष्टशङ्काभ्यः
पञ्चमीअनिष्टशङ्कायाः अनिष्टशङ्काभ्याम् अनिष्टशङ्काभ्यः
षष्ठीअनिष्टशङ्कायाः अनिष्टशङ्कयोः अनिष्टशङ्कानाम्
सप्तमीअनिष्टशङ्कायाम् अनिष्टशङ्कयोः अनिष्टशङ्कासु

अव्यय ॰अनिष्टशङ्कम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria