Declension table of ?andhayamāna

Deva

NeuterSingularDualPlural
Nominativeandhayamānam andhayamāne andhayamānāni
Vocativeandhayamāna andhayamāne andhayamānāni
Accusativeandhayamānam andhayamāne andhayamānāni
Instrumentalandhayamānena andhayamānābhyām andhayamānaiḥ
Dativeandhayamānāya andhayamānābhyām andhayamānebhyaḥ
Ablativeandhayamānāt andhayamānābhyām andhayamānebhyaḥ
Genitiveandhayamānasya andhayamānayoḥ andhayamānānām
Locativeandhayamāne andhayamānayoḥ andhayamāneṣu

Compound andhayamāna -

Adverb -andhayamānam -andhayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria