Declension table of ?anaśiśiṣāṇā

Deva

FeminineSingularDualPlural
Nominativeanaśiśiṣāṇā anaśiśiṣāṇe anaśiśiṣāṇāḥ
Vocativeanaśiśiṣāṇe anaśiśiṣāṇe anaśiśiṣāṇāḥ
Accusativeanaśiśiṣāṇām anaśiśiṣāṇe anaśiśiṣāṇāḥ
Instrumentalanaśiśiṣāṇayā anaśiśiṣāṇābhyām anaśiśiṣāṇābhiḥ
Dativeanaśiśiṣāṇāyai anaśiśiṣāṇābhyām anaśiśiṣāṇābhyaḥ
Ablativeanaśiśiṣāṇāyāḥ anaśiśiṣāṇābhyām anaśiśiṣāṇābhyaḥ
Genitiveanaśiśiṣāṇāyāḥ anaśiśiṣāṇayoḥ anaśiśiṣāṇānām
Locativeanaśiśiṣāṇāyām anaśiśiṣāṇayoḥ anaśiśiṣāṇāsu

Adverb -anaśiśiṣāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria