सुबन्तावली ?अनवपृग्ण

Roma

नपुंसकम्एकद्विबहु
प्रथमाअनवपृग्णम् अनवपृग्णे अनवपृग्णानि
सम्बोधनम्अनवपृग्ण अनवपृग्णे अनवपृग्णानि
द्वितीयाअनवपृग्णम् अनवपृग्णे अनवपृग्णानि
तृतीयाअनवपृग्णेन अनवपृग्णाभ्याम् अनवपृग्णैः
चतुर्थीअनवपृग्णाय अनवपृग्णाभ्याम् अनवपृग्णेभ्यः
पञ्चमीअनवपृग्णात् अनवपृग्णाभ्याम् अनवपृग्णेभ्यः
षष्ठीअनवपृग्णस्य अनवपृग्णयोः अनवपृग्णानाम्
सप्तमीअनवपृग्णे अनवपृग्णयोः अनवपृग्णेषु

समास अनवपृग्ण

अव्यय ॰अनवपृग्णम् ॰अनवपृग्णात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria