Declension table of ?anatipraśrvāṇa

Deva

MasculineSingularDualPlural
Nominativeanatipraśrvāṇaḥ anatipraśrvāṇau anatipraśrvāṇāḥ
Vocativeanatipraśrvāṇa anatipraśrvāṇau anatipraśrvāṇāḥ
Accusativeanatipraśrvāṇam anatipraśrvāṇau anatipraśrvāṇān
Instrumentalanatipraśrvāṇena anatipraśrvāṇābhyām anatipraśrvāṇaiḥ anatipraśrvāṇebhiḥ
Dativeanatipraśrvāṇāya anatipraśrvāṇābhyām anatipraśrvāṇebhyaḥ
Ablativeanatipraśrvāṇāt anatipraśrvāṇābhyām anatipraśrvāṇebhyaḥ
Genitiveanatipraśrvāṇasya anatipraśrvāṇayoḥ anatipraśrvāṇānām
Locativeanatipraśrvāṇe anatipraśrvāṇayoḥ anatipraśrvāṇeṣu

Compound anatipraśrvāṇa -

Adverb -anatipraśrvāṇam -anatipraśrvāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria