Declension table of ?anatiparvas

Deva

NeuterSingularDualPlural
Nominativeanatiparvat anatiparuṣī anatiparvāṃsi
Vocativeanatiparvat anatiparuṣī anatiparvāṃsi
Accusativeanatiparvat anatiparuṣī anatiparvāṃsi
Instrumentalanatiparuṣā anatiparvadbhyām anatiparvadbhiḥ
Dativeanatiparuṣe anatiparvadbhyām anatiparvadbhyaḥ
Ablativeanatiparuṣaḥ anatiparvadbhyām anatiparvadbhyaḥ
Genitiveanatiparuṣaḥ anatiparuṣoḥ anatiparuṣām
Locativeanatiparuṣi anatiparuṣoḥ anatiparvatsu

Compound anatiparvat -

Adverb -anatiparvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria