Declension table of ?anatiparuṣī

Deva

FeminineSingularDualPlural
Nominativeanatiparuṣī anatiparuṣyau anatiparuṣyaḥ
Vocativeanatiparuṣi anatiparuṣyau anatiparuṣyaḥ
Accusativeanatiparuṣīm anatiparuṣyau anatiparuṣīḥ
Instrumentalanatiparuṣyā anatiparuṣībhyām anatiparuṣībhiḥ
Dativeanatiparuṣyai anatiparuṣībhyām anatiparuṣībhyaḥ
Ablativeanatiparuṣyāḥ anatiparuṣībhyām anatiparuṣībhyaḥ
Genitiveanatiparuṣyāḥ anatiparuṣyoḥ anatiparuṣīṇām
Locativeanatiparuṣyām anatiparuṣyoḥ anatiparuṣīṣu

Compound anatiparuṣi - anatiparuṣī -

Adverb -anatiparuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria