सुबन्तावली ?अनर्वणा

Roma

स्त्रीएकद्विबहु
प्रथमाअनर्वणा अनर्वणे अनर्वणाः
सम्बोधनम्अनर्वणे अनर्वणे अनर्वणाः
द्वितीयाअनर्वणाम् अनर्वणे अनर्वणाः
तृतीयाअनर्वणया अनर्वणाभ्याम् अनर्वणाभिः
चतुर्थीअनर्वणायै अनर्वणाभ्याम् अनर्वणाभ्यः
पञ्चमीअनर्वणायाः अनर्वणाभ्याम् अनर्वणाभ्यः
षष्ठीअनर्वणायाः अनर्वणयोः अनर्वणानाम्
सप्तमीअनर्वणायाम् अनर्वणयोः अनर्वणासु

अव्यय ॰अनर्वणम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria