Declension table of ?ananviṣvas

Deva

MasculineSingularDualPlural
Nominativeananviṣvān ananviṣvāṃsau ananviṣvāṃsaḥ
Vocativeananviṣvan ananviṣvāṃsau ananviṣvāṃsaḥ
Accusativeananviṣvāṃsam ananviṣvāṃsau ananviṣuṣaḥ
Instrumentalananviṣuṣā ananviṣvadbhyām ananviṣvadbhiḥ
Dativeananviṣuṣe ananviṣvadbhyām ananviṣvadbhyaḥ
Ablativeananviṣuṣaḥ ananviṣvadbhyām ananviṣvadbhyaḥ
Genitiveananviṣuṣaḥ ananviṣuṣoḥ ananviṣuṣām
Locativeananviṣuṣi ananviṣuṣoḥ ananviṣvatsu

Compound ananviṣvat -

Adverb -ananviṣvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria