सुबन्तावली ?अनन्वागम

Roma

पुमान्एकद्विबहु
प्रथमाअनन्वागमः अनन्वागमौ अनन्वागमाः
सम्बोधनम्अनन्वागम अनन्वागमौ अनन्वागमाः
द्वितीयाअनन्वागमम् अनन्वागमौ अनन्वागमान्
तृतीयाअनन्वागमेन अनन्वागमाभ्याम् अनन्वागमैः अनन्वागमेभिः
चतुर्थीअनन्वागमाय अनन्वागमाभ्याम् अनन्वागमेभ्यः
पञ्चमीअनन्वागमात् अनन्वागमाभ्याम् अनन्वागमेभ्यः
षष्ठीअनन्वागमस्य अनन्वागमयोः अनन्वागमानाम्
सप्तमीअनन्वागमे अनन्वागमयोः अनन्वागमेषु

समास अनन्वागम

अव्यय ॰अनन्वागमम् ॰अनन्वागमात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria