सुबन्तावली ?अननुभावका

Roma

स्त्रीएकद्विबहु
प्रथमाअननुभावका अननुभावके अननुभावकाः
सम्बोधनम्अननुभावके अननुभावके अननुभावकाः
द्वितीयाअननुभावकाम् अननुभावके अननुभावकाः
तृतीयाअननुभावकया अननुभावकाभ्याम् अननुभावकाभिः
चतुर्थीअननुभावकायै अननुभावकाभ्याम् अननुभावकाभ्यः
पञ्चमीअननुभावकायाः अननुभावकाभ्याम् अननुभावकाभ्यः
षष्ठीअननुभावकायाः अननुभावकयोः अननुभावकानाम्
सप्तमीअननुभावकायाम् अननुभावकयोः अननुभावकासु

अव्यय ॰अननुभावकम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria