सुबन्तावली ?अनन्तरज

Roma

पुमान्एकद्विबहु
प्रथमाअनन्तरजः अनन्तरजौ अनन्तरजाः
सम्बोधनम्अनन्तरज अनन्तरजौ अनन्तरजाः
द्वितीयाअनन्तरजम् अनन्तरजौ अनन्तरजान्
तृतीयाअनन्तरजेन अनन्तरजाभ्याम् अनन्तरजैः अनन्तरजेभिः
चतुर्थीअनन्तरजाय अनन्तरजाभ्याम् अनन्तरजेभ्यः
पञ्चमीअनन्तरजात् अनन्तरजाभ्याम् अनन्तरजेभ्यः
षष्ठीअनन्तरजस्य अनन्तरजयोः अनन्तरजानाम्
सप्तमीअनन्तरजे अनन्तरजयोः अनन्तरजेषु

समास अनन्तरज

अव्यय ॰अनन्तरजम् ॰अनन्तरजात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria