Declension table of ?anaṅghuṣī

Deva

FeminineSingularDualPlural
Nominativeanaṅghuṣī anaṅghuṣyau anaṅghuṣyaḥ
Vocativeanaṅghuṣi anaṅghuṣyau anaṅghuṣyaḥ
Accusativeanaṅghuṣīm anaṅghuṣyau anaṅghuṣīḥ
Instrumentalanaṅghuṣyā anaṅghuṣībhyām anaṅghuṣībhiḥ
Dativeanaṅghuṣyai anaṅghuṣībhyām anaṅghuṣībhyaḥ
Ablativeanaṅghuṣyāḥ anaṅghuṣībhyām anaṅghuṣībhyaḥ
Genitiveanaṅghuṣyāḥ anaṅghuṣyoḥ anaṅghuṣīṇām
Locativeanaṅghuṣyām anaṅghuṣyoḥ anaṅghuṣīṣu

Compound anaṅghuṣi - anaṅghuṣī -

Adverb -anaṅghuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria