Declension table of ?anaṅghāna

Deva

NeuterSingularDualPlural
Nominativeanaṅghānam anaṅghāne anaṅghānāni
Vocativeanaṅghāna anaṅghāne anaṅghānāni
Accusativeanaṅghānam anaṅghāne anaṅghānāni
Instrumentalanaṅghānena anaṅghānābhyām anaṅghānaiḥ
Dativeanaṅghānāya anaṅghānābhyām anaṅghānebhyaḥ
Ablativeanaṅghānāt anaṅghānābhyām anaṅghānebhyaḥ
Genitiveanaṅghānasya anaṅghānayoḥ anaṅghānānām
Locativeanaṅghāne anaṅghānayoḥ anaṅghāneṣu

Compound anaṅghāna -

Adverb -anaṅghānam -anaṅghānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria