Declension table of ?anadhividāna

Deva

NeuterSingularDualPlural
Nominativeanadhividānam anadhividāne anadhividānāni
Vocativeanadhividāna anadhividāne anadhividānāni
Accusativeanadhividānam anadhividāne anadhividānāni
Instrumentalanadhividānena anadhividānābhyām anadhividānaiḥ
Dativeanadhividānāya anadhividānābhyām anadhividānebhyaḥ
Ablativeanadhividānāt anadhividānābhyām anadhividānebhyaḥ
Genitiveanadhividānasya anadhividānayoḥ anadhividānānām
Locativeanadhividāne anadhividānayoḥ anadhividāneṣu

Compound anadhividāna -

Adverb -anadhividānam -anadhividānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria