Declension table of ?anadhivṛjvas

Deva

NeuterSingularDualPlural
Nominativeanadhivṛjvat anadhivṛjuṣī anadhivṛjvāṃsi
Vocativeanadhivṛjvat anadhivṛjuṣī anadhivṛjvāṃsi
Accusativeanadhivṛjvat anadhivṛjuṣī anadhivṛjvāṃsi
Instrumentalanadhivṛjuṣā anadhivṛjvadbhyām anadhivṛjvadbhiḥ
Dativeanadhivṛjuṣe anadhivṛjvadbhyām anadhivṛjvadbhyaḥ
Ablativeanadhivṛjuṣaḥ anadhivṛjvadbhyām anadhivṛjvadbhyaḥ
Genitiveanadhivṛjuṣaḥ anadhivṛjuṣoḥ anadhivṛjuṣām
Locativeanadhivṛjuṣi anadhivṛjuṣoḥ anadhivṛjvatsu

Compound anadhivṛjvat -

Adverb -anadhivṛjvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria