सुबन्तावली ?अनधीनक

Roma

पुमान्एकद्विबहु
प्रथमाअनधीनकः अनधीनकौ अनधीनकाः
सम्बोधनम्अनधीनक अनधीनकौ अनधीनकाः
द्वितीयाअनधीनकम् अनधीनकौ अनधीनकान्
तृतीयाअनधीनकेन अनधीनकाभ्याम् अनधीनकैः अनधीनकेभिः
चतुर्थीअनधीनकाय अनधीनकाभ्याम् अनधीनकेभ्यः
पञ्चमीअनधीनकात् अनधीनकाभ्याम् अनधीनकेभ्यः
षष्ठीअनधीनकस्य अनधीनकयोः अनधीनकानाम्
सप्तमीअनधीनके अनधीनकयोः अनधीनकेषु

समास अनधीनक

अव्यय ॰अनधीनकम् ॰अनधीनकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria