सुबन्तावली ?अनाहूतोपविष्टा

Roma

स्त्रीएकद्विबहु
प्रथमाअनाहूतोपविष्टा अनाहूतोपविष्टे अनाहूतोपविष्टाः
सम्बोधनम्अनाहूतोपविष्टे अनाहूतोपविष्टे अनाहूतोपविष्टाः
द्वितीयाअनाहूतोपविष्टाम् अनाहूतोपविष्टे अनाहूतोपविष्टाः
तृतीयाअनाहूतोपविष्टया अनाहूतोपविष्टाभ्याम् अनाहूतोपविष्टाभिः
चतुर्थीअनाहूतोपविष्टायै अनाहूतोपविष्टाभ्याम् अनाहूतोपविष्टाभ्यः
पञ्चमीअनाहूतोपविष्टायाः अनाहूतोपविष्टाभ्याम् अनाहूतोपविष्टाभ्यः
षष्ठीअनाहूतोपविष्टायाः अनाहूतोपविष्टयोः अनाहूतोपविष्टानाम्
सप्तमीअनाहूतोपविष्टायाम् अनाहूतोपविष्टयोः अनाहूतोपविष्टासु

अव्यय ॰अनाहूतोपविष्टम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria