सुबन्तावली ?अनादिमध्यान्ता

Roma

स्त्रीएकद्विबहु
प्रथमाअनादिमध्यान्ता अनादिमध्यान्ते अनादिमध्यान्ताः
सम्बोधनम्अनादिमध्यान्ते अनादिमध्यान्ते अनादिमध्यान्ताः
द्वितीयाअनादिमध्यान्ताम् अनादिमध्यान्ते अनादिमध्यान्ताः
तृतीयाअनादिमध्यान्तया अनादिमध्यान्ताभ्याम् अनादिमध्यान्ताभिः
चतुर्थीअनादिमध्यान्तायै अनादिमध्यान्ताभ्याम् अनादिमध्यान्ताभ्यः
पञ्चमीअनादिमध्यान्तायाः अनादिमध्यान्ताभ्याम् अनादिमध्यान्ताभ्यः
षष्ठीअनादिमध्यान्तायाः अनादिमध्यान्तयोः अनादिमध्यान्तानाम्
सप्तमीअनादिमध्यान्तायाम् अनादिमध्यान्तयोः अनादिमध्यान्तासु

अव्यय ॰अनादिमध्यान्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria