Declension table of ?amitritavat

Deva

NeuterSingularDualPlural
Nominativeamitritavat amitritavantī amitritavatī amitritavanti
Vocativeamitritavat amitritavantī amitritavatī amitritavanti
Accusativeamitritavat amitritavantī amitritavatī amitritavanti
Instrumentalamitritavatā amitritavadbhyām amitritavadbhiḥ
Dativeamitritavate amitritavadbhyām amitritavadbhyaḥ
Ablativeamitritavataḥ amitritavadbhyām amitritavadbhyaḥ
Genitiveamitritavataḥ amitritavatoḥ amitritavatām
Locativeamitritavati amitritavatoḥ amitritavatsu

Adverb -amitritavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria