Declension table of ?amitrayitavyā

Deva

FeminineSingularDualPlural
Nominativeamitrayitavyā amitrayitavye amitrayitavyāḥ
Vocativeamitrayitavye amitrayitavye amitrayitavyāḥ
Accusativeamitrayitavyām amitrayitavye amitrayitavyāḥ
Instrumentalamitrayitavyayā amitrayitavyābhyām amitrayitavyābhiḥ
Dativeamitrayitavyāyai amitrayitavyābhyām amitrayitavyābhyaḥ
Ablativeamitrayitavyāyāḥ amitrayitavyābhyām amitrayitavyābhyaḥ
Genitiveamitrayitavyāyāḥ amitrayitavyayoḥ amitrayitavyānām
Locativeamitrayitavyāyām amitrayitavyayoḥ amitrayitavyāsu

Adverb -amitrayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria