Declension table of ?amitrayiṣyat

Deva

MasculineSingularDualPlural
Nominativeamitrayiṣyan amitrayiṣyantau amitrayiṣyantaḥ
Vocativeamitrayiṣyan amitrayiṣyantau amitrayiṣyantaḥ
Accusativeamitrayiṣyantam amitrayiṣyantau amitrayiṣyataḥ
Instrumentalamitrayiṣyatā amitrayiṣyadbhyām amitrayiṣyadbhiḥ
Dativeamitrayiṣyate amitrayiṣyadbhyām amitrayiṣyadbhyaḥ
Ablativeamitrayiṣyataḥ amitrayiṣyadbhyām amitrayiṣyadbhyaḥ
Genitiveamitrayiṣyataḥ amitrayiṣyatoḥ amitrayiṣyatām
Locativeamitrayiṣyati amitrayiṣyatoḥ amitrayiṣyatsu

Compound amitrayiṣyat -

Adverb -amitrayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria