Declension table of ?amitraghātī

Deva

FeminineSingularDualPlural
Nominativeamitraghātī amitraghātyau amitraghātyaḥ
Vocativeamitraghāti amitraghātyau amitraghātyaḥ
Accusativeamitraghātīm amitraghātyau amitraghātīḥ
Instrumentalamitraghātyā amitraghātībhyām amitraghātībhiḥ
Dativeamitraghātyai amitraghātībhyām amitraghātībhyaḥ
Ablativeamitraghātyāḥ amitraghātībhyām amitraghātībhyaḥ
Genitiveamitraghātyāḥ amitraghātyoḥ amitraghātīnām
Locativeamitraghātyām amitraghātyoḥ amitraghātīṣu

Compound amitraghāti - amitraghātī -

Adverb -amitraghāti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria