सुबन्तावली ?अमित्रदम्भना

Roma

स्त्रीएकद्विबहु
प्रथमाअमित्रदम्भना अमित्रदम्भने अमित्रदम्भनाः
सम्बोधनम्अमित्रदम्भने अमित्रदम्भने अमित्रदम्भनाः
द्वितीयाअमित्रदम्भनाम् अमित्रदम्भने अमित्रदम्भनाः
तृतीयाअमित्रदम्भनया अमित्रदम्भनाभ्याम् अमित्रदम्भनाभिः
चतुर्थीअमित्रदम्भनायै अमित्रदम्भनाभ्याम् अमित्रदम्भनाभ्यः
पञ्चमीअमित्रदम्भनायाः अमित्रदम्भनाभ्याम् अमित्रदम्भनाभ्यः
षष्ठीअमित्रदम्भनायाः अमित्रदम्भनयोः अमित्रदम्भनानाम्
सप्तमीअमित्रदम्भनायाम् अमित्रदम्भनयोः अमित्रदम्भनासु

अव्यय ॰अमित्रदम्भनम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria