सुबन्तावली ?अमित्रदम्भन

Roma

नपुंसकम्एकद्विबहु
प्रथमाअमित्रदम्भनम् अमित्रदम्भने अमित्रदम्भनानि
सम्बोधनम्अमित्रदम्भन अमित्रदम्भने अमित्रदम्भनानि
द्वितीयाअमित्रदम्भनम् अमित्रदम्भने अमित्रदम्भनानि
तृतीयाअमित्रदम्भनेन अमित्रदम्भनाभ्याम् अमित्रदम्भनैः
चतुर्थीअमित्रदम्भनाय अमित्रदम्भनाभ्याम् अमित्रदम्भनेभ्यः
पञ्चमीअमित्रदम्भनात् अमित्रदम्भनाभ्याम् अमित्रदम्भनेभ्यः
षष्ठीअमित्रदम्भनस्य अमित्रदम्भनयोः अमित्रदम्भनानाम्
सप्तमीअमित्रदम्भने अमित्रदम्भनयोः अमित्रदम्भनेषु

समास अमित्रदम्भन

अव्यय ॰अमित्रदम्भनम् ॰अमित्रदम्भनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria