सुबन्तावली ?अम्बुसर्पिणी

Roma

स्त्रीएकद्विबहु
प्रथमाअम्बुसर्पिणी अम्बुसर्पिण्यौ अम्बुसर्पिण्यः
सम्बोधनम्अम्बुसर्पिणि अम्बुसर्पिण्यौ अम्बुसर्पिण्यः
द्वितीयाअम्बुसर्पिणीम् अम्बुसर्पिण्यौ अम्बुसर्पिणीः
तृतीयाअम्बुसर्पिण्या अम्बुसर्पिणीभ्याम् अम्बुसर्पिणीभिः
चतुर्थीअम्बुसर्पिण्यै अम्बुसर्पिणीभ्याम् अम्बुसर्पिणीभ्यः
पञ्चमीअम्बुसर्पिण्याः अम्बुसर्पिणीभ्याम् अम्बुसर्पिणीभ्यः
षष्ठीअम्बुसर्पिण्याः अम्बुसर्पिण्योः अम्बुसर्पिणीनाम्
सप्तमीअम्बुसर्पिण्याम् अम्बुसर्पिण्योः अम्बुसर्पिणीषु

समास अम्बुसर्पिणि अम्बुसर्पिणी

अव्यय ॰अम्बुसर्पिणि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria