सुबन्तावली ?अम्बुप्रसाद

Roma

पुमान्एकद्विबहु
प्रथमाअम्बुप्रसादः अम्बुप्रसादौ अम्बुप्रसादाः
सम्बोधनम्अम्बुप्रसाद अम्बुप्रसादौ अम्बुप्रसादाः
द्वितीयाअम्बुप्रसादम् अम्बुप्रसादौ अम्बुप्रसादान्
तृतीयाअम्बुप्रसादेन अम्बुप्रसादाभ्याम् अम्बुप्रसादैः अम्बुप्रसादेभिः
चतुर्थीअम्बुप्रसादाय अम्बुप्रसादाभ्याम् अम्बुप्रसादेभ्यः
पञ्चमीअम्बुप्रसादात् अम्बुप्रसादाभ्याम् अम्बुप्रसादेभ्यः
षष्ठीअम्बुप्रसादस्य अम्बुप्रसादयोः अम्बुप्रसादानाम्
सप्तमीअम्बुप्रसादे अम्बुप्रसादयोः अम्बुप्रसादेषु

समास अम्बुप्रसाद

अव्यय ॰अम्बुप्रसादम् ॰अम्बुप्रसादात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria