सुबन्तावली ?अम्बुभक्ष्य

Roma

पुमान्एकद्विबहु
प्रथमाअम्बुभक्ष्यः अम्बुभक्ष्यौ अम्बुभक्ष्याः
सम्बोधनम्अम्बुभक्ष्य अम्बुभक्ष्यौ अम्बुभक्ष्याः
द्वितीयाअम्बुभक्ष्यम् अम्बुभक्ष्यौ अम्बुभक्ष्यान्
तृतीयाअम्बुभक्ष्येण अम्बुभक्ष्याभ्याम् अम्बुभक्ष्यैः अम्बुभक्ष्येभिः
चतुर्थीअम्बुभक्ष्याय अम्बुभक्ष्याभ्याम् अम्बुभक्ष्येभ्यः
पञ्चमीअम्बुभक्ष्यात् अम्बुभक्ष्याभ्याम् अम्बुभक्ष्येभ्यः
षष्ठीअम्बुभक्ष्यस्य अम्बुभक्ष्ययोः अम्बुभक्ष्याणाम्
सप्तमीअम्बुभक्ष्ये अम्बुभक्ष्ययोः अम्बुभक्ष्येषु

समास अम्बुभक्ष्य

अव्यय ॰अम्बुभक्ष्यम् ॰अम्बुभक्ष्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria