Declension table of ?ambat

Deva

MasculineSingularDualPlural
Nominativeamban ambantau ambantaḥ
Vocativeamban ambantau ambantaḥ
Accusativeambantam ambantau ambataḥ
Instrumentalambatā ambadbhyām ambadbhiḥ
Dativeambate ambadbhyām ambadbhyaḥ
Ablativeambataḥ ambadbhyām ambadbhyaḥ
Genitiveambataḥ ambatoḥ ambatām
Locativeambati ambatoḥ ambatsu

Compound ambat -

Adverb -ambantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria