सुबन्तावली ?अमवत्

Roma

नपुंसकम्एकद्विबहु
प्रथमाअमवत् अमवन्ती अमवती अमवन्ति
सम्बोधनम्अमवत् अमवन्ती अमवती अमवन्ति
द्वितीयाअमवत् अमवन्ती अमवती अमवन्ति
तृतीयाअमवता अमवद्भ्याम् अमवद्भिः
चतुर्थीअमवते अमवद्भ्याम् अमवद्भ्यः
पञ्चमीअमवतः अमवद्भ्याम् अमवद्भ्यः
षष्ठीअमवतः अमवतोः अमवताम्
सप्तमीअमवति अमवतोः अमवत्सु

अव्यय ॰अमवतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria