Declension table of ?amarottamā

Deva

FeminineSingularDualPlural
Nominativeamarottamā amarottame amarottamāḥ
Vocativeamarottame amarottame amarottamāḥ
Accusativeamarottamām amarottame amarottamāḥ
Instrumentalamarottamayā amarottamābhyām amarottamābhiḥ
Dativeamarottamāyai amarottamābhyām amarottamābhyaḥ
Ablativeamarottamāyāḥ amarottamābhyām amarottamābhyaḥ
Genitiveamarottamāyāḥ amarottamayoḥ amarottamānām
Locativeamarottamāyām amarottamayoḥ amarottamāsu

Adverb -amarottamam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria