सुबन्तावली ?अमलपक्षविहङ्गम

Roma

पुमान्एकद्विबहु
प्रथमाअमलपक्षविहङ्गमः अमलपक्षविहङ्गमौ अमलपक्षविहङ्गमाः
सम्बोधनम्अमलपक्षविहङ्गम अमलपक्षविहङ्गमौ अमलपक्षविहङ्गमाः
द्वितीयाअमलपक्षविहङ्गमम् अमलपक्षविहङ्गमौ अमलपक्षविहङ्गमान्
तृतीयाअमलपक्षविहङ्गमेण अमलपक्षविहङ्गमाभ्याम् अमलपक्षविहङ्गमैः अमलपक्षविहङ्गमेभिः
चतुर्थीअमलपक्षविहङ्गमाय अमलपक्षविहङ्गमाभ्याम् अमलपक्षविहङ्गमेभ्यः
पञ्चमीअमलपक्षविहङ्गमात् अमलपक्षविहङ्गमाभ्याम् अमलपक्षविहङ्गमेभ्यः
षष्ठीअमलपक्षविहङ्गमस्य अमलपक्षविहङ्गमयोः अमलपक्षविहङ्गमाणाम्
सप्तमीअमलपक्षविहङ्गमे अमलपक्षविहङ्गमयोः अमलपक्षविहङ्गमेषु

समास अमलपक्षविहङ्गम

अव्यय ॰अमलपक्षविहङ्गमम् ॰अमलपक्षविहङ्गमात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria