सुबन्तावली ?अल्पव्याहारिन्

Roma

पुमान्एकद्विबहु
प्रथमाअल्पव्याहारी अल्पव्याहारिणौ अल्पव्याहारिणः
सम्बोधनम्अल्पव्याहारिन् अल्पव्याहारिणौ अल्पव्याहारिणः
द्वितीयाअल्पव्याहारिणम् अल्पव्याहारिणौ अल्पव्याहारिणः
तृतीयाअल्पव्याहारिणा अल्पव्याहारिभ्याम् अल्पव्याहारिभिः
चतुर्थीअल्पव्याहारिणे अल्पव्याहारिभ्याम् अल्पव्याहारिभ्यः
पञ्चमीअल्पव्याहारिणः अल्पव्याहारिभ्याम् अल्पव्याहारिभ्यः
षष्ठीअल्पव्याहारिणः अल्पव्याहारिणोः अल्पव्याहारिणाम्
सप्तमीअल्पव्याहारिणि अल्पव्याहारिणोः अल्पव्याहारिषु

समास अल्पव्याहारि

अव्यय ॰अल्पव्याहारि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria