सुबन्तावली ?अल्पसन्निचय

Roma

नपुंसकम्एकद्विबहु
प्रथमाअल्पसन्निचयम् अल्पसन्निचये अल्पसन्निचयानि
सम्बोधनम्अल्पसन्निचय अल्पसन्निचये अल्पसन्निचयानि
द्वितीयाअल्पसन्निचयम् अल्पसन्निचये अल्पसन्निचयानि
तृतीयाअल्पसन्निचयेन अल्पसन्निचयाभ्याम् अल्पसन्निचयैः
चतुर्थीअल्पसन्निचयाय अल्पसन्निचयाभ्याम् अल्पसन्निचयेभ्यः
पञ्चमीअल्पसन्निचयात् अल्पसन्निचयाभ्याम् अल्पसन्निचयेभ्यः
षष्ठीअल्पसन्निचयस्य अल्पसन्निचययोः अल्पसन्निचयानाम्
सप्तमीअल्पसन्निचये अल्पसन्निचययोः अल्पसन्निचयेषु

समास अल्पसन्निचय

अव्यय ॰अल्पसन्निचयम् ॰अल्पसन्निचयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria