सुबन्तावली अलोकसामान्य

Roma

पुमान्एकद्विबहु
प्रथमाअलोकसामान्यः अलोकसामान्यौ अलोकसामान्याः
सम्बोधनम्अलोकसामान्य अलोकसामान्यौ अलोकसामान्याः
द्वितीयाअलोकसामान्यम् अलोकसामान्यौ अलोकसामान्यान्
तृतीयाअलोकसामान्येन अलोकसामान्याभ्याम् अलोकसामान्यैः अलोकसामान्येभिः
चतुर्थीअलोकसामान्याय अलोकसामान्याभ्याम् अलोकसामान्येभ्यः
पञ्चमीअलोकसामान्यात् अलोकसामान्याभ्याम् अलोकसामान्येभ्यः
षष्ठीअलोकसामान्यस्य अलोकसामान्ययोः अलोकसामान्यानाम्
सप्तमीअलोकसामान्ये अलोकसामान्ययोः अलोकसामान्येषु

समास अलोकसामान्य

अव्यय ॰अलोकसामान्यम् ॰अलोकसामान्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria