सुबन्तावली ?अलपता

Roma

स्त्रीएकद्विबहु
प्रथमाअलपता अलपते अलपताः
सम्बोधनम्अलपते अलपते अलपताः
द्वितीयाअलपताम् अलपते अलपताः
तृतीयाअलपतया अलपताभ्याम् अलपताभिः
चतुर्थीअलपतायै अलपताभ्याम् अलपताभ्यः
पञ्चमीअलपतायाः अलपताभ्याम् अलपताभ्यः
षष्ठीअलपतायाः अलपतयोः अलपतानाम्
सप्तमीअलपतायाम् अलपतयोः अलपतासु

अव्यय ॰अलपतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria