सुबन्तावली ?अलङ्घयत्

Roma

पुमान्एकद्विबहु
प्रथमाअलङ्घयन् अलङ्घयन्तौ अलङ्घयन्तः
सम्बोधनम्अलङ्घयन् अलङ्घयन्तौ अलङ्घयन्तः
द्वितीयाअलङ्घयन्तम् अलङ्घयन्तौ अलङ्घयतः
तृतीयाअलङ्घयता अलङ्घयद्भ्याम् अलङ्घयद्भिः
चतुर्थीअलङ्घयते अलङ्घयद्भ्याम् अलङ्घयद्भ्यः
पञ्चमीअलङ्घयतः अलङ्घयद्भ्याम् अलङ्घयद्भ्यः
षष्ठीअलङ्घयतः अलङ्घयतोः अलङ्घयताम्
सप्तमीअलङ्घयति अलङ्घयतोः अलङ्घयत्सु

समास अलङ्घयत्

अव्यय ॰अलङ्घयन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria