सुबन्तावली ?अलम्मनस्

Roma

पुमान्एकद्विबहु
प्रथमाअलम्मनाः अलम्मनसौ अलम्मनसः
सम्बोधनम्अलम्मनः अलम्मनसौ अलम्मनसः
द्वितीयाअलम्मनसम् अलम्मनसौ अलम्मनसः
तृतीयाअलम्मनसा अलम्मनोभ्याम् अलम्मनोभिः
चतुर्थीअलम्मनसे अलम्मनोभ्याम् अलम्मनोभ्यः
पञ्चमीअलम्मनसः अलम्मनोभ्याम् अलम्मनोभ्यः
षष्ठीअलम्मनसः अलम्मनसोः अलम्मनसाम्
सप्तमीअलम्मनसि अलम्मनसोः अलम्मनःसु

समास अलम्मनस्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria