सुबन्तावली ?अलन्धूम

Roma

पुमान्एकद्विबहु
प्रथमाअलन्धूमः अलन्धूमौ अलन्धूमाः
सम्बोधनम्अलन्धूम अलन्धूमौ अलन्धूमाः
द्वितीयाअलन्धूमम् अलन्धूमौ अलन्धूमान्
तृतीयाअलन्धूमेन अलन्धूमाभ्याम् अलन्धूमैः अलन्धूमेभिः
चतुर्थीअलन्धूमाय अलन्धूमाभ्याम् अलन्धूमेभ्यः
पञ्चमीअलन्धूमात् अलन्धूमाभ्याम् अलन्धूमेभ्यः
षष्ठीअलन्धूमस्य अलन्धूमयोः अलन्धूमानाम्
सप्तमीअलन्धूमे अलन्धूमयोः अलन्धूमेषु

समास अलन्धूम

अव्यय ॰अलन्धूमम् ॰अलन्धूमात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria