सुबन्तावली ?अकर्णक

Roma

नपुंसकम्एकद्विबहु
प्रथमाअकर्णकम् अकर्णके अकर्णकानि
सम्बोधनम्अकर्णक अकर्णके अकर्णकानि
द्वितीयाअकर्णकम् अकर्णके अकर्णकानि
तृतीयाअकर्णकेन अकर्णकाभ्याम् अकर्णकैः
चतुर्थीअकर्णकाय अकर्णकाभ्याम् अकर्णकेभ्यः
पञ्चमीअकर्णकात् अकर्णकाभ्याम् अकर्णकेभ्यः
षष्ठीअकर्णकस्य अकर्णकयोः अकर्णकानाम्
सप्तमीअकर्णके अकर्णकयोः अकर्णकेषु

समास अकर्णक

अव्यय ॰अकर्णकम् ॰अकर्णकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria