Declension table of ?akṣya

Deva

NeuterSingularDualPlural
Nominativeakṣyam akṣye akṣyāṇi
Vocativeakṣya akṣye akṣyāṇi
Accusativeakṣyam akṣye akṣyāṇi
Instrumentalakṣyeṇa akṣyābhyām akṣyaiḥ
Dativeakṣyāya akṣyābhyām akṣyebhyaḥ
Ablativeakṣyāt akṣyābhyām akṣyebhyaḥ
Genitiveakṣyasya akṣyayoḥ akṣyāṇām
Locativeakṣye akṣyayoḥ akṣyeṣu

Compound akṣya -

Adverb -akṣyam -akṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria