Declension table of ?akṣṇuvat

Deva

MasculineSingularDualPlural
Nominativeakṣṇuvan akṣṇuvantau akṣṇuvantaḥ
Vocativeakṣṇuvan akṣṇuvantau akṣṇuvantaḥ
Accusativeakṣṇuvantam akṣṇuvantau akṣṇuvataḥ
Instrumentalakṣṇuvatā akṣṇuvadbhyām akṣṇuvadbhiḥ
Dativeakṣṇuvate akṣṇuvadbhyām akṣṇuvadbhyaḥ
Ablativeakṣṇuvataḥ akṣṇuvadbhyām akṣṇuvadbhyaḥ
Genitiveakṣṇuvataḥ akṣṇuvatoḥ akṣṇuvatām
Locativeakṣṇuvati akṣṇuvatoḥ akṣṇuvatsu

Compound akṣṇuvat -

Adverb -akṣṇuvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria