सुबन्तावली ?अक्ष्णयाद्रुहा

Roma

स्त्रीएकद्विबहु
प्रथमाअक्ष्णयाद्रुहा अक्ष्णयाद्रुहे अक्ष्णयाद्रुहाः
सम्बोधनम्अक्ष्णयाद्रुहे अक्ष्णयाद्रुहे अक्ष्णयाद्रुहाः
द्वितीयाअक्ष्णयाद्रुहाम् अक्ष्णयाद्रुहे अक्ष्णयाद्रुहाः
तृतीयाअक्ष्णयाद्रुहया अक्ष्णयाद्रुहाभ्याम् अक्ष्णयाद्रुहाभिः
चतुर्थीअक्ष्णयाद्रुहायै अक्ष्णयाद्रुहाभ्याम् अक्ष्णयाद्रुहाभ्यः
पञ्चमीअक्ष्णयाद्रुहायाः अक्ष्णयाद्रुहाभ्याम् अक्ष्णयाद्रुहाभ्यः
षष्ठीअक्ष्णयाद्रुहायाः अक्ष्णयाद्रुहयोः अक्ष्णयाद्रुहाणाम्
सप्तमीअक्ष्णयाद्रुहायाम् अक्ष्णयाद्रुहयोः अक्ष्णयाद्रुहासु

अव्यय ॰अक्ष्णयाद्रुहम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria