सुबन्तावली ?अजहल्लिङ्ग

Roma

पुमान्एकद्विबहु
प्रथमाअजहल्लिङ्गः अजहल्लिङ्गौ अजहल्लिङ्गाः
सम्बोधनम्अजहल्लिङ्ग अजहल्लिङ्गौ अजहल्लिङ्गाः
द्वितीयाअजहल्लिङ्गम् अजहल्लिङ्गौ अजहल्लिङ्गान्
तृतीयाअजहल्लिङ्गेन अजहल्लिङ्गाभ्याम् अजहल्लिङ्गैः अजहल्लिङ्गेभिः
चतुर्थीअजहल्लिङ्गाय अजहल्लिङ्गाभ्याम् अजहल्लिङ्गेभ्यः
पञ्चमीअजहल्लिङ्गात् अजहल्लिङ्गाभ्याम् अजहल्लिङ्गेभ्यः
षष्ठीअजहल्लिङ्गस्य अजहल्लिङ्गयोः अजहल्लिङ्गानाम्
सप्तमीअजहल्लिङ्गे अजहल्लिङ्गयोः अजहल्लिङ्गेषु

समास अजहल्लिङ्ग

अव्यय ॰अजहल्लिङ्गम् ॰अजहल्लिङ्गात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria